Original

तपसा सत्यवाक्येन वसुधा येन पालिता ।स्त्रीहेतोस्तस्य पुत्रोऽयं रामस्त्वां शरणं गतः ॥ ६ ॥

Segmented

तपसा सत्य-वाक्येन वसुधा येन पालिता स्त्री-हेतोः तस्य पुत्रो ऽयम् रामस् त्वाम् शरणम् गतः

Analysis

Word Lemma Parse
तपसा तपस् pos=n,g=n,c=3,n=s
सत्य सत्य pos=a,comp=y
वाक्येन वाक्य pos=n,g=n,c=3,n=s
वसुधा वसुधा pos=n,g=f,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
पालिता पालय् pos=va,g=f,c=1,n=s,f=part
स्त्री स्त्री pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
रामस् राम pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part