Original

राजसूयाश्वमेधैश्च वह्निर्येनाभितर्पितः ।दक्षिणाश्च तथोत्सृष्टा गावः शतसहस्रशः ॥ ५ ॥

Segmented

राजसूय-अश्वमेधैः च वह्निः येन अभितर्पितः दक्षिणाः च तथा उत्सृष्टाः गावः शत-सहस्रशस्

Analysis

Word Lemma Parse
राजसूय राजसूय pos=n,comp=y
अश्वमेधैः अश्वमेध pos=n,g=m,c=3,n=p
pos=i
वह्निः वह्नि pos=n,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
अभितर्पितः अभितर्पय् pos=va,g=m,c=1,n=s,f=part
दक्षिणाः दक्षिणा pos=n,g=f,c=1,n=p
pos=i
तथा तथा pos=i
उत्सृष्टाः उत्सृज् pos=va,g=m,c=1,n=p,f=part
गावः गो pos=n,g=,c=1,n=p
शत शत pos=n,comp=y
सहस्रशस् सहस्रशस् pos=i