Original

तस्यास्य वसतोऽरण्ये नियतस्य महात्मनः ।रक्षसापहृता भार्या स त्वां शरणमागतः ॥ ४ ॥

Segmented

तस्य अस्य वसतो ऽरण्ये नियतस्य महात्मनः रक्षसा अपहृता भार्या स त्वाम् शरणम् आगतः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
वसतो वस् pos=va,g=m,c=6,n=s,f=part
ऽरण्ये अरण्य pos=n,g=n,c=7,n=s
नियतस्य नियम् pos=va,g=m,c=6,n=s,f=part
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
अपहृता अपहृ pos=va,g=f,c=1,n=s,f=part
भार्या भार्या pos=n,g=f,c=1,n=s
तद् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part