Original

इक्ष्वाकूणां कुले जातो रामो दशरथात्मजः ।धर्मे निगदितश्चैव पितुर्निर्देशपालकः ॥ ३ ॥

Segmented

इक्ष्वाकूणाम् कुले जातो रामो दशरथ-आत्मजः धर्मे निगदितः च एव पितुः निर्देश-पालक

Analysis

Word Lemma Parse
इक्ष्वाकूणाम् इक्ष्वाकु pos=n,g=m,c=6,n=p
कुले कुल pos=n,g=n,c=7,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
रामो राम pos=n,g=m,c=1,n=s
दशरथ दशरथ pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
निगदितः निगद् pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
निर्देश निर्देश pos=n,comp=y
पालक पालक pos=a,g=,c=1,n=s