Original

अयं रामो महाप्राज्ञः संप्राप्तो दृढविक्रमः ।लक्ष्मणेन सह भ्रात्रा रामोऽयं सत्यविक्रमः ॥ २ ॥

Segmented

अयम् रामो महा-प्राज्ञः सम्प्राप्तो दृढ-विक्रमः लक्ष्मणेन सह भ्रात्रा रामो ऽयम् सत्य-विक्रमः

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
सम्प्राप्तो सम्प्राप् pos=va,g=m,c=1,n=s,f=part
दृढ दृढ pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
सह सह pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
रामो राम pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s