Original

ततः सर्वार्थविद्वांसं रामं दशरथात्मजम् ।सुग्रीवः प्राह तेजस्वी वाक्यमेकमनास्तदा ॥ १८ ॥

Segmented

ततः सर्व-अर्थ-विद्वांसम् रामम् दशरथ-आत्मजम् सुग्रीवः प्राह तेजस्वी वाक्यम् एकमनास् तदा

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्व सर्व pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
विद्वांसम् विद्वस् pos=a,g=m,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
दशरथ दशरथ pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
एकमनास् एकमनस् pos=a,g=m,c=1,n=s
तदा तदा pos=i