Original

ततः सुप्रीत मनसौ तावुभौ हरिराघवौ ।अन्योन्यमभिवीक्षन्तौ न तृप्तिमुपजग्मतुः ॥ १७ ॥

Segmented

ततः सु प्रीत-मनस् ताव् उभौ हरि-राघवौ अन्योन्यम् अभिवीक्षन्तौ न तृप्तिम् उपजग्मतुः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सु सु pos=i
प्रीत प्री pos=va,comp=y,f=part
मनस् मनस् pos=n,g=m,c=1,n=d
ताव् तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
हरि हरि pos=n,comp=y
राघवौ राघव pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिवीक्षन्तौ अभिवीक्ष् pos=va,g=m,c=8,n=d,f=part
pos=i
तृप्तिम् तृप्ति pos=n,g=f,c=2,n=s
उपजग्मतुः उपगम् pos=v,p=3,n=d,l=lit