Original

ततोऽग्निं दीप्यमानं तौ चक्रतुश्च प्रदक्षिणम् ।सुग्रीवो राघवश्चैव वयस्यत्वमुपागतौ ॥ १६ ॥

Segmented

ततो ऽग्निम् दीप्यमानम् तौ चक्रतुः च प्रदक्षिणम् सुग्रीवो राघवः च एव वयस्य-त्वम् उपागतौ

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽग्निम् अग्नि pos=n,g=m,c=2,n=s
दीप्यमानम् दीप् pos=va,g=m,c=2,n=s,f=part
तौ तद् pos=n,g=m,c=1,n=d
चक्रतुः कृ pos=v,p=3,n=d,l=lit
pos=i
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
राघवः राघव pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
वयस्य वयस्य pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
उपागतौ उपागम् pos=va,g=m,c=1,n=d,f=part