Original

दीप्यमानं ततो वह्निं पुष्पैरभ्यर्च्य सत्कृतम् ।तयोर्मध्ये तु सुप्रीतो निदधे सुसमाहितः ॥ १५ ॥

Segmented

दीप्यमानम् ततो वह्निम् पुष्पैः अभ्यर्च्य सत्कृतम् तयोः मध्ये तु सु प्रीतः निदधे सु समाहितः

Analysis

Word Lemma Parse
दीप्यमानम् दीप् pos=va,g=m,c=2,n=s,f=part
ततो ततस् pos=i
वह्निम् वह्नि pos=n,g=m,c=2,n=s
पुष्पैः पुष्प pos=n,g=n,c=3,n=p
अभ्यर्च्य अभ्यर्चय् pos=vi
सत्कृतम् सत्कृ pos=va,g=m,c=2,n=s,f=part
तयोः तद् pos=n,g=m,c=6,n=d
मध्ये मध्य pos=n,g=n,c=7,n=s
तु तु pos=i
सु सु pos=i
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
निदधे निधा pos=v,p=3,n=s,l=lit
सु सु pos=i
समाहितः समाहित pos=a,g=m,c=1,n=s