Original

ततो हनूमान्संत्यज्य भिक्षुरूपमरिंदमः ।काष्ठयोः स्वेन रूपेण जनयामास पावकम् ॥ १४ ॥

Segmented

ततो हनूमान् संत्यज्य भिक्षु-रूपम् अरिंदमः काष्ठयोः स्वेन रूपेण जनयामास पावकम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
संत्यज्य संत्यज् pos=vi
भिक्षु भिक्षु pos=n,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s
काष्ठयोः काष्ठ pos=n,g=n,c=7,n=d
स्वेन स्व pos=a,g=n,c=3,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
जनयामास जनय् pos=v,p=3,n=s,l=lit
पावकम् पावक pos=n,g=m,c=2,n=s