Original

एतत्तु वचनं श्रुत्वा सुग्रीवस्य सुभाषितम् ।संप्रहृष्टमना हस्तं पीडयामास पाणिना ।हृद्यं सौहृदमालम्ब्य पर्यष्वजत पीडितम् ॥ १३ ॥

Segmented

एतत् तु वचनम् श्रुत्वा सुग्रीवस्य सु भाषितम् सम्प्रहृः-मनाः हस्तम् पीडयामास पाणिना हृद्यम् सौहृदम् आलम्ब्य पर्यष्वजत पीडितम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सुग्रीवस्य सुग्रीव pos=n,g=m,c=6,n=s
सु सु pos=i
भाषितम् भाष् pos=va,g=n,c=2,n=s,f=part
सम्प्रहृः सम्प्रहृष् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
हस्तम् हस्त pos=n,g=m,c=2,n=s
पीडयामास पीडय् pos=v,p=3,n=s,l=lit
पाणिना पाणि pos=n,g=m,c=3,n=s
हृद्यम् हृद्य pos=a,g=n,c=2,n=s
सौहृदम् सौहृद pos=n,g=n,c=2,n=s
आलम्ब्य आलम्ब् pos=vi
पर्यष्वजत परिष्वज् pos=v,p=3,n=s,l=lan
पीडितम् पीडय् pos=va,g=m,c=2,n=s,f=part