Original

तन्ममैवैष सत्कारो लाभश्चैवोत्तमः प्रभो ।यत्त्वमिच्छसि सौहार्दं वानरेण मया सह ॥ ११ ॥

Segmented

तन् मे एव एष सत्कारो लाभः च एव उत्तमः प्रभो यत् त्वम् इच्छसि सौहार्दम् वानरेण मया सह

Analysis

Word Lemma Parse
तन् तद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
एव एव pos=i
एष एतद् pos=n,g=m,c=1,n=s
सत्कारो सत्कार pos=n,g=m,c=1,n=s
लाभः लाभ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
उत्तमः उत्तम pos=a,g=m,c=1,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
यत् यत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat
सौहार्दम् सौहार्द pos=n,g=n,c=2,n=s
वानरेण वानर pos=n,g=m,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i