Original

भवान्धर्मविनीतश्च विक्रान्तः सर्ववत्सलः ।आख्याता वायुपुत्रेण तत्त्वतो मे भवद्गुणाः ॥ १० ॥

Segmented

भवान् धर्म-विनीतः च विक्रान्तः सर्व-वत्सलः आख्याता वायुपुत्रेण तत्त्वतो मे भवत्-गुणाः

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
विनीतः विनी pos=va,g=m,c=1,n=s,f=part
pos=i
विक्रान्तः विक्रम् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
वत्सलः वत्सल pos=a,g=m,c=1,n=s
आख्याता आख्या pos=va,g=m,c=1,n=p,f=part
वायुपुत्रेण वायुपुत्र pos=n,g=m,c=3,n=s
तत्त्वतो तत्त्व pos=n,g=n,c=5,n=s
मे मद् pos=n,g=,c=6,n=s
भवत् भवत् pos=a,comp=y
गुणाः गुण pos=n,g=m,c=1,n=p