Original

तस्याग्रमधिरूढास्ते श्रान्ता विपुलविक्रमाः ।न पश्यन्ति स्म वैदेहीं रामस्य महिषीं प्रियाम् ॥ १८ ॥

Segmented

तस्य अग्रम् अधिरूढास् ते श्रान्ता विपुल-विक्रमाः न पश्यन्ति स्म वैदेहीम् रामस्य महिषीम् प्रियाम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अग्रम् अग्र pos=n,g=n,c=2,n=s
अधिरूढास् अधिरुह् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
श्रान्ता श्रम् pos=va,g=m,c=1,n=p,f=part
विपुल विपुल pos=a,comp=y
विक्रमाः विक्रम pos=n,g=m,c=1,n=p
pos=i
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
रामस्य राम pos=n,g=m,c=6,n=s
महिषीम् महिषी pos=n,g=f,c=2,n=s
प्रियाम् प्रिय pos=a,g=f,c=2,n=s