Original

स्निग्धपत्राः स्थले यत्र पद्मिन्यः फुल्लपङ्कजाः ।प्रेक्षणीयाः सुगन्धाश्च भ्रमरैश्चापि वर्जिताः ॥ ९ ॥

Segmented

स्निग्ध-पत्राः स्थले यत्र पद्मिन्यः फुल्ल-पङ्कज प्रेक्षणीयाः सुगन्धाः च भ्रमरैः च अपि वर्जिताः

Analysis

Word Lemma Parse
स्निग्ध स्निग्ध pos=a,comp=y
पत्राः पत्त्र pos=n,g=f,c=1,n=p
स्थले स्थल pos=n,g=n,c=7,n=s
यत्र यत्र pos=i
पद्मिन्यः पद्मिनी pos=n,g=f,c=1,n=p
फुल्ल फुल्ल pos=a,comp=y
पङ्कज पङ्कज pos=n,g=f,c=1,n=p
प्रेक्षणीयाः प्रेक्ष् pos=va,g=f,c=1,n=p,f=krtya
सुगन्धाः सुगन्ध pos=a,g=f,c=1,n=p
pos=i
भ्रमरैः भ्रमर pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
वर्जिताः वर्जय् pos=va,g=f,c=1,n=p,f=part