Original

न सन्ति महिषा यत्र न मृगा न च हस्तिनः ।शार्दूलाः पक्षिणो वापि ये चान्ये वनगोचराः ॥ ८ ॥

Segmented

न सन्ति महिषा यत्र न मृगा न च हस्तिनः शार्दूलाः पक्षिणो वा अपि ये च अन्ये वन-गोचराः

Analysis

Word Lemma Parse
pos=i
सन्ति अस् pos=v,p=3,n=p,l=lat
महिषा महिष pos=n,g=m,c=1,n=p
यत्र यत्र pos=i
pos=i
मृगा मृग pos=n,g=m,c=1,n=p
pos=i
pos=i
हस्तिनः हस्तिन् pos=n,g=m,c=1,n=p
शार्दूलाः शार्दूल pos=n,g=m,c=1,n=p
पक्षिणो पक्षिन् pos=n,g=m,c=1,n=p
वा वा pos=i
अपि अपि pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
वन वन pos=n,comp=y
गोचराः गोचर pos=a,g=m,c=1,n=p