Original

यत्र वन्ध्यफला वृक्षा विपुष्पाः पर्णवर्जिताः ।निस्तोयाः सरितो यत्र मूलं यत्र सुदुर्लभम् ॥ ७ ॥

Segmented

यत्र वन्ध्य-फलाः वृक्षा विपुष्पाः पर्ण-वर्जिताः निस्तोयाः सरितो यत्र मूलम् यत्र सु दुर्लभम्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
वन्ध्य वन्ध्य pos=a,comp=y
फलाः फल pos=n,g=m,c=1,n=p
वृक्षा वृक्ष pos=n,g=m,c=1,n=p
विपुष्पाः विपुष्प pos=a,g=m,c=1,n=p
पर्ण पर्ण pos=n,comp=y
वर्जिताः वर्जय् pos=va,g=m,c=1,n=p,f=part
निस्तोयाः निस्तोय pos=a,g=f,c=1,n=p
सरितो सरित् pos=n,g=f,c=1,n=p
यत्र यत्र pos=i
मूलम् मूल pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
सु सु pos=i
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s