Original

त्यक्त्वा तु तं तदा देशं सर्वे वै हरियूथपाः ।देशमन्यं दुराधर्षं विविशुश्चाकुतोभयाः ॥ ६ ॥

Segmented

त्यक्त्वा तु तम् तदा देशम् सर्वे वै हरि-यूथपाः देशम् अन्यम् दुराधर्षम् विविशुः च अकुतोभयाः

Analysis

Word Lemma Parse
त्यक्त्वा त्यज् pos=vi
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
तदा तदा pos=i
देशम् देश pos=n,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
वै वै pos=i
हरि हरि pos=n,comp=y
यूथपाः यूथप pos=n,g=m,c=1,n=p
देशम् देश pos=n,g=m,c=2,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
दुराधर्षम् दुराधर्ष pos=a,g=m,c=2,n=s
विविशुः विश् pos=v,p=3,n=p,l=lit
pos=i
अकुतोभयाः अकुतोभय pos=a,g=m,c=1,n=p