Original

ते भक्षयन्तो मूलानि फलानि विविधानि च ।अन्वेषमाणा दुर्धर्षा न्यवसंस्तत्र तत्र ह ।स तु देशो दुरन्वेषो गुहागहनवान्महान् ॥ ५ ॥

Segmented

ते भक्षयन्तो मूलानि फलानि विविधानि च अन्वेषमाणा दुर्धर्षा न्यवसंस् तत्र तत्र ह स तु देशो दुरन्वेषो गुहा-गहनवत् महान्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
भक्षयन्तो भक्षय् pos=va,g=m,c=1,n=p,f=part
मूलानि मूल pos=n,g=n,c=2,n=p
फलानि फल pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
अन्वेषमाणा अन्विष् pos=va,g=m,c=1,n=p,f=part
दुर्धर्षा दुर्धर्ष pos=a,g=m,c=1,n=p
न्यवसंस् निवस् pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
तत्र तत्र pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
देशो देश pos=n,g=m,c=1,n=s
दुरन्वेषो दुरन्वेष pos=a,g=m,c=1,n=s
गुहा गुहा pos=n,comp=y
गहनवत् गहनवत् pos=a,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s