Original

अन्वेषमाणास्ते सर्वे वानराः सर्वतो दिशम् ।न सीतां ददृशुर्वीरा मैथिलीं जनकात्मजाम् ॥ ४ ॥

Segmented

अन्वेषमाणास् ते सर्वे वानराः सर्वतो दिशम् न सीताम् ददृशुः वीरा मैथिलीम् जनकात्मजाम्

Analysis

Word Lemma Parse
अन्वेषमाणास् अन्विष् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
वानराः वानर pos=n,g=m,c=1,n=p
सर्वतो सर्वतस् pos=i
दिशम् दिश् pos=n,g=f,c=2,n=s
pos=i
सीताम् सीता pos=n,g=f,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
वीरा वीर pos=n,g=m,c=1,n=p
मैथिलीम् मैथिली pos=n,g=f,c=2,n=s
जनकात्मजाम् जनकात्मजा pos=n,g=f,c=2,n=s