Original

पर्वताग्रान्नदीदुर्गान्सरांसि विपुलान्द्रुमान् ।वृक्षषण्डांश्च विविधान्पर्वतान्घनपादपान् ॥ ३ ॥

Segmented

पर्वत-अग्रात् नदी-दुर्गाम् सरांसि विपुलान् द्रुमान् वृक्ष-षण्डान् च विविधान् पर्वतान् घन-पादपान्

Analysis

Word Lemma Parse
पर्वत पर्वत pos=n,comp=y
अग्रात् अग्र pos=n,g=m,c=5,n=s
नदी नदी pos=n,comp=y
दुर्गाम् दुर्ग pos=a,g=m,c=2,n=p
सरांसि सरस् pos=n,g=n,c=2,n=p
विपुलान् विपुल pos=a,g=m,c=2,n=p
द्रुमान् द्रुम pos=n,g=m,c=2,n=p
वृक्ष वृक्ष pos=n,comp=y
षण्डान् षण्ड pos=n,g=m,c=2,n=p
pos=i
विविधान् विविध pos=a,g=m,c=2,n=p
पर्वतान् पर्वत pos=n,g=m,c=2,n=p
घन घन pos=a,comp=y
पादपान् पादप pos=n,g=m,c=2,n=p