Original

ते विचिन्त्य पुनः खिन्ना विनिष्पत्य समागताः ।एकान्ते वृक्षमूले तु निषेदुर्दीनमानसाः ॥ २२ ॥

Segmented

ते विचिन्त्य पुनः खिन्ना विनिष्पत्य समागताः एकान्ते वृक्ष-मूले तु निषेदुः दीन-मानसाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
विचिन्त्य विचिन्तय् pos=vi
पुनः पुनर् pos=i
खिन्ना खिद् pos=va,g=m,c=1,n=p,f=part
विनिष्पत्य विनिष्पत् pos=vi
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
एकान्ते एकान्त pos=a,g=n,c=7,n=s
वृक्ष वृक्ष pos=n,comp=y
मूले मूल pos=n,g=n,c=7,n=s
तु तु pos=i
निषेदुः निषद् pos=v,p=3,n=p,l=lit
दीन दीन pos=a,comp=y
मानसाः मानस pos=n,g=m,c=1,n=p