Original

विचितं तु ततः कृत्वा सर्वे ते काननं पुनः ।अन्यदेवापरं घोरं विविशुर्गिरिगह्वरम् ॥ २१ ॥

Segmented

विचितम् तु ततः कृत्वा सर्वे ते काननम् पुनः अन्यत् एव अपरम् घोरम् विविशुः गिरि-गह्वरम्

Analysis

Word Lemma Parse
विचितम् विचि pos=va,g=n,c=2,n=s,f=part
तु तु pos=i
ततः ततस् pos=i
कृत्वा कृ pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
काननम् कानन pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
एव एव pos=i
अपरम् अपर pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
विविशुः विश् pos=v,p=3,n=p,l=lit
गिरि गिरि pos=n,comp=y
गह्वरम् गह्वर pos=n,g=n,c=2,n=s