Original

ते तु तस्मिन्निरुच्छ्वासे वानरा जितकाशिनः ।व्यचिन्वन्प्रायशस्तत्र सर्वं तद्गिरिगह्वरम् ॥ २० ॥

Segmented

ते तु तस्मिन् निरुच्छ्वासे वानरा जित-काशिन् व्यचिन्वन् प्रायशस् तत्र सर्वम् तद् गिरि-गह्वरम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
निरुच्छ्वासे निरुच्छ्वास pos=a,g=m,c=7,n=s
वानरा वानर pos=n,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
काशिन् काशिन् pos=a,g=m,c=1,n=p
व्यचिन्वन् विचि pos=v,p=3,n=p,l=lan
प्रायशस् प्रायशस् pos=i
तत्र तत्र pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
गिरि गिरि pos=n,comp=y
गह्वरम् गह्वर pos=n,g=n,c=2,n=s