Original

स तु दूरमुपागम्य सर्वैस्तैः कपिसत्तमैः ।विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि च ॥ २ ॥

Segmented

स तु दूरम् उपागम्य सर्वैस् तैः कपि-सत्तमैः विचिनोति स्म विन्ध्यस्य गुहाः च गहनानि च

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
दूरम् दूर pos=a,g=n,c=2,n=s
उपागम्य उपागम् pos=vi
सर्वैस् सर्व pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
कपि कपि pos=n,comp=y
सत्तमैः सत्तम pos=a,g=m,c=3,n=p
विचिनोति विचि pos=v,p=3,n=s,l=lat
स्म स्म pos=i
विन्ध्यस्य विन्ध्य pos=n,g=m,c=6,n=s
गुहाः गुहा pos=n,g=f,c=2,n=p
pos=i
गहनानि गहन pos=n,g=n,c=2,n=p
pos=i