Original

स वालिपुत्राभिहतो वक्त्राच्छोणितमुद्वमन् ।असुरो न्यपतद्भूमौ पर्यस्त इव पर्वतः ॥ १९ ॥

Segmented

स वालिन्-पुत्र-अभिहतः वक्त्राच् छोणितम् उद्वमन् असुरो न्यपतद् भूमौ पर्यस्त इव पर्वतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वालिन् वालिन् pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
वक्त्राच् वक्त्र pos=n,g=n,c=5,n=s
छोणितम् शोणित pos=n,g=n,c=2,n=s
उद्वमन् उद्वम् pos=va,g=m,c=1,n=s,f=part
असुरो असुर pos=n,g=m,c=1,n=s
न्यपतद् निपत् pos=v,p=3,n=s,l=lan
भूमौ भूमि pos=n,g=f,c=7,n=s
पर्यस्त पर्यस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s