Original

तमापतन्तं सहसा वालिपुत्रोऽङ्गदस्तदा ।रावणोऽयमिति ज्ञात्वा तलेनाभिजघान ह ॥ १८ ॥

Segmented

तम् आपतन्तम् सहसा वालिन्-पुत्रः ऽङ्गदस् तदा रावणो ऽयम् इति ज्ञात्वा तलेन अभिजघान ह

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
वालिन् वालिन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ऽङ्गदस् अङ्गद pos=n,g=m,c=1,n=s
तदा तदा pos=i
रावणो रावण pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
ज्ञात्वा ज्ञा pos=vi
तलेन तल pos=n,g=n,c=3,n=s
अभिजघान अभिहन् pos=v,p=3,n=s,l=lit
pos=i