Original

तं दृष्ट्वा वनरा घोरं स्थितं शैलमिवापरम् ।गाढं परिहिताः सर्वे दृष्ट्वा तं पर्वतोपमम् ॥ १६ ॥

Segmented

तम् दृष्ट्वा वनरा घोरम् स्थितम् शैलम् इव अपरम् गाढम् परिहिताः सर्वे दृष्ट्वा तम् पर्वत-उपमम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
वनरा वनर pos=n,g=m,c=1,n=p
घोरम् घोर pos=a,g=m,c=2,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
शैलम् शैल pos=n,g=m,c=2,n=s
इव इव pos=i
अपरम् अपर pos=n,g=m,c=2,n=s
गाढम् गाढम् pos=i
परिहिताः परिधा pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
पर्वत पर्वत pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s