Original

तस्य ते काननान्तांस्तु गिरीणां कन्दराणि च ।प्रभवानि नदीनांच विचिन्वन्ति समाहिताः ॥ १३ ॥

Segmented

तस्य ते कानन-अन्तान् तु गिरीणाम् कन्दराणि च प्रभवानि नदीनाम् च विचिन्वन्ति समाहिताः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
कानन कानन pos=n,comp=y
अन्तान् अन्त pos=n,g=m,c=2,n=p
तु तु pos=i
गिरीणाम् गिरि pos=n,g=m,c=6,n=p
कन्दराणि कन्दर pos=n,g=n,c=2,n=p
pos=i
प्रभवानि प्रभव pos=a,g=n,c=2,n=p
नदीनाम् नदी pos=n,g=f,c=6,n=p
pos=i
विचिन्वन्ति विचि pos=v,p=3,n=p,l=lat
समाहिताः समाहित pos=a,g=m,c=1,n=p