Original

तेन धर्मात्मना शप्तं कृत्स्नं तत्र महद्वनम् ।अशरण्यं दुराधर्षं मृगपक्षिविवर्जितम् ॥ १२ ॥

Segmented

तेन धर्म-आत्मना शप्तम् कृत्स्नम् तत्र महद् वनम् अशरण्यम् दुराधर्षम् मृग-पक्षि-विवर्जितम्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
धर्म धर्म pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
शप्तम् शप् pos=va,g=n,c=1,n=s,f=part
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
तत्र तत्र pos=i
महद् महत् pos=a,g=n,c=1,n=s
वनम् वन pos=n,g=n,c=1,n=s
अशरण्यम् अशरण्य pos=a,g=n,c=1,n=s
दुराधर्षम् दुराधर्ष pos=a,g=n,c=1,n=s
मृग मृग pos=n,comp=y
पक्षि पक्षिन् pos=n,comp=y
विवर्जितम् विवर्जय् pos=va,g=n,c=1,n=s,f=part