Original

तस्य तस्मिन्वने पुत्रो बालको दशवार्षिकः ।प्रनष्टो जीवितान्ताय क्रुद्धस्तत्र महामुनिः ॥ ११ ॥

Segmented

तस्य तस्मिन् वने पुत्रो बालको दश-वार्षिकः प्रनष्टो जीवित-अन्ताय क्रुद्धस् तत्र महा-मुनिः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
बालको बालक pos=a,g=,c=1,n=s
दश दशन् pos=n,comp=y
वार्षिकः वार्षिक pos=a,g=m,c=1,n=s
प्रनष्टो प्रणश् pos=va,g=m,c=1,n=s,f=part
जीवित जीवित pos=n,comp=y
अन्ताय अन्त pos=n,g=m,c=4,n=s
क्रुद्धस् क्रुध् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s