Original

कण्डुर्नाम महाभागः सत्यवादी तपोधनः ।महर्षिः परमामर्षी नियमैर्दुष्प्रधर्षणः ॥ १० ॥

Segmented

कण्डुः नाम महाभागः सत्य-वादी तपोधनः महा-ऋषिः परम-अमर्षी नियमैः दुष्प्रधर्षणः

Analysis

Word Lemma Parse
कण्डुः कण्डु pos=n,g=m,c=1,n=s
नाम नाम pos=i
महाभागः महाभाग pos=a,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
तपोधनः तपोधन pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
अमर्षी अमर्षिन् pos=a,g=m,c=1,n=s
नियमैः नियम pos=n,g=m,c=3,n=p
दुष्प्रधर्षणः दुष्प्रधर्षण pos=a,g=m,c=1,n=s