Original

सहताराङ्गदाभ्यां तु गत्वा स हनुमान्कपिः ।सुग्रीवेण यथोद्दिष्टं तं देशमुपचक्रमे ॥ १ ॥

Segmented

सह तारा-अङ्गदाभ्याम् तु गत्वा स हनुमान् कपिः सुग्रीवेण यथा उद्दिष्टम् तम् देशम् उपचक्रमे

Analysis

Word Lemma Parse
सह सह pos=i
तारा तारा pos=n,comp=y
अङ्गदाभ्याम् अङ्गद pos=n,g=m,c=3,n=d
तु तु pos=i
गत्वा गम् pos=vi
तद् pos=n,g=m,c=1,n=s
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
कपिः कपि pos=n,g=m,c=1,n=s
सुग्रीवेण सुग्रीव pos=n,g=m,c=3,n=s
यथा यथा pos=i
उद्दिष्टम् उद्दिश् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit