Original

सुषेणः पश्चिमामाशां विचित्य सह वानरैः ।समेत्य मासे संपूर्णे सुग्रीवमुपचक्रमे ॥ ९ ॥

Segmented

सुषेणः पश्चिमाम् आशाम् विचित्य सह वानरैः समेत्य मासे सम्पूर्णे सुग्रीवम् उपचक्रमे

Analysis

Word Lemma Parse
सुषेणः सुषेण pos=n,g=m,c=1,n=s
पश्चिमाम् पश्चिम pos=a,g=f,c=2,n=s
आशाम् आशा pos=n,g=f,c=2,n=s
विचित्य विचि pos=vi
सह सह pos=i
वानरैः वानर pos=n,g=m,c=3,n=p
समेत्य समे pos=vi
मासे मास pos=n,g=m,c=7,n=s
सम्पूर्णे सम्पृ pos=va,g=m,c=7,n=s,f=part
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit