Original

उत्तरां तु दिशं सर्वां विचित्य स महाकपिः ।आगतः सह सैन्येन वीरः शतबलिस्तदा ॥ ८ ॥

Segmented

उत्तराम् तु दिशम् सर्वाम् विचित्य स महा-कपिः आगतः सह सैन्येन वीरः शतबलिस् तदा

Analysis

Word Lemma Parse
उत्तराम् उत्तर pos=a,g=f,c=2,n=s
तु तु pos=i
दिशम् दिश् pos=n,g=f,c=2,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
विचित्य विचि pos=vi
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
सह सह pos=i
सैन्येन सैन्य pos=n,g=n,c=3,n=s
वीरः वीर pos=n,g=m,c=1,n=s
शतबलिस् शतबलि pos=n,g=m,c=1,n=s
तदा तदा pos=i