Original

विचित्य तु दिशं पूर्वां यथोक्तां सचिवैः सह ।अदृष्ट्वा विनतः सीतामाजगाम महाबलः ॥ ७ ॥

Segmented

विचित्य तु दिशम् पूर्वाम् यथा उक्ताम् सचिवैः सह अदृष्ट्वा विनतः सीताम् आजगाम महा-बलः

Analysis

Word Lemma Parse
विचित्य विचि pos=vi
तु तु pos=i
दिशम् दिश् pos=n,g=f,c=2,n=s
पूर्वाम् पूर्व pos=n,g=f,c=2,n=s
यथा यथा pos=i
उक्ताम् वच् pos=va,g=f,c=2,n=s,f=part
सचिवैः सचिव pos=n,g=m,c=3,n=p
सह सह pos=i
अदृष्ट्वा अदृष्ट्वा pos=i
विनतः विनम् pos=va,g=m,c=1,n=s,f=part
सीताम् सीता pos=n,g=f,c=2,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s