Original

सर्वर्तुकांश्च देशेषु वानराः सफलान्द्रुमान् ।आसाद्य रजनीं शय्यां चक्रुः सर्वेष्वहःसु ते ॥ ५ ॥

Segmented

सर्वर्तुकांः च देशेषु वानराः सफलान् द्रुमान् आसाद्य रजनीम् शय्याम् चक्रुः सर्वेष्व् अहःसु ते

Analysis

Word Lemma Parse
सर्वर्तुकांः सर्वर्तुक pos=a,g=m,c=2,n=p
pos=i
देशेषु देश pos=n,g=m,c=7,n=p
वानराः वानर pos=n,g=m,c=1,n=p
सफलान् सफल pos=a,g=m,c=2,n=p
द्रुमान् द्रुम pos=n,g=m,c=2,n=p
आसाद्य आसादय् pos=vi
रजनीम् रजनी pos=n,g=f,c=2,n=s
शय्याम् शय्या pos=n,g=f,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
सर्वेष्व् सर्व pos=n,g=n,c=7,n=p
अहःसु अहर् pos=n,g=,c=7,n=p
ते तद् pos=n,g=m,c=1,n=p