Original

सुग्रीवेण समाख्यातान्सर्वे वानरयूथपाः ।प्रदेशान्प्रविचिन्वन्ति सशैलवनकाननान् ॥ ३ ॥

Segmented

सुग्रीवेण समाख्यातान् सर्वे वानर-यूथपाः प्रदेशान् प्रविचिन्वन्ति स शैल-वन-काननान्

Analysis

Word Lemma Parse
सुग्रीवेण सुग्रीव pos=n,g=m,c=3,n=s
समाख्यातान् समाख्या pos=va,g=m,c=2,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
वानर वानर pos=n,comp=y
यूथपाः यूथप pos=n,g=m,c=1,n=p
प्रदेशान् प्रदेश pos=n,g=m,c=2,n=p
प्रविचिन्वन्ति प्रविचि pos=v,p=3,n=p,l=lat
pos=i
शैल शैल pos=n,comp=y
वन वन pos=n,comp=y
काननान् कानन pos=n,g=m,c=2,n=p