Original

सरांसि सरितः कक्षानाकाशं नगराणि च ।नदीदुर्गांस्तथा शैलान्विचिन्वन्ति समन्ततः ॥ २ ॥

Segmented

सरांसि सरितः कक्षान् आकाशम् नगराणि च नदी-दुर्गाम् तथा शैलान् विचिन्वन्ति समन्ततः

Analysis

Word Lemma Parse
सरांसि सरस् pos=n,g=n,c=2,n=p
सरितः सरित् pos=n,g=f,c=2,n=p
कक्षान् कक्ष pos=n,g=m,c=2,n=p
आकाशम् आकाश pos=n,g=n,c=2,n=s
नगराणि नगर pos=n,g=n,c=2,n=p
pos=i
नदी नदी pos=n,comp=y
दुर्गाम् दुर्ग pos=a,g=m,c=2,n=p
तथा तथा pos=i
शैलान् शैल pos=n,g=m,c=2,n=p
विचिन्वन्ति विचि pos=v,p=3,n=p,l=lat
समन्ततः समन्ततः pos=i