Original

उदारसत्त्वाभिजनो महात्मा स मैथिलीं द्रक्ष्यति वानरेन्द्रः ।दिशं तु यामेव गता तु सीता तामास्थितो वायुसुतो हनूमान् ॥ १४ ॥

Segmented

उदार-सत्त्व-अभिजनः महात्मा स मैथिलीम् द्रक्ष्यति वानर-इन्द्रः दिशम् तु याम् एव गता तु सीता ताम् आस्थितो वायु-सुतः हनूमान्

Analysis

Word Lemma Parse
उदार उदार pos=a,comp=y
सत्त्व सत्त्व pos=n,comp=y
अभिजनः अभिजन pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मैथिलीम् मैथिली pos=n,g=f,c=2,n=s
द्रक्ष्यति दृश् pos=v,p=3,n=s,l=lrt
वानर वानर pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
तु तु pos=i
याम् यद् pos=n,g=f,c=2,n=s
एव एव pos=i
गता गम् pos=va,g=f,c=1,n=s,f=part
तु तु pos=i
सीता सीता pos=n,g=f,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
आस्थितो आस्था pos=va,g=m,c=1,n=s,f=part
वायु वायु pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s