Original

गहनेषु च देशेषु दुर्गेषु विषमेषु च ।सत्त्वान्यतिप्रमाणानि विचितानि हतानि च ।ये चैव गहना देशा विचितास्ते पुनः पुनः ॥ १३ ॥

Segmented

गहनेषु च देशेषु दुर्गेषु विषमेषु च सत्त्वान्य् अतिप्रमाणानि विचितानि हतानि च ये च एव गहना देशा विचितास् ते पुनः पुनः

Analysis

Word Lemma Parse
गहनेषु गहन pos=n,g=n,c=7,n=p
pos=i
देशेषु देश pos=n,g=m,c=7,n=p
दुर्गेषु दुर्ग pos=a,g=m,c=7,n=p
विषमेषु विषम pos=a,g=m,c=7,n=p
pos=i
सत्त्वान्य् सत्त्व pos=n,g=n,c=1,n=p
अतिप्रमाणानि अतिप्रमाण pos=a,g=n,c=1,n=p
विचितानि विचि pos=va,g=n,c=1,n=p,f=part
हतानि हन् pos=va,g=n,c=1,n=p,f=part
pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
गहना गहन pos=a,g=m,c=1,n=p
देशा देश pos=n,g=m,c=1,n=p
विचितास् विचि pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
पुनः पुनर् pos=i