Original

गुहाश्च विचिताः सर्वा यास्त्वया परिकीर्तिताः ।विचिताश्च महागुल्मा लताविततसंतताः ॥ १२ ॥

Segmented

गुहाः च विचिताः सर्वा यास् त्वया परिकीर्तिताः विचिताः च महा-गुल्माः लता-वितत-संतताः

Analysis

Word Lemma Parse
गुहाः गुहा pos=n,g=f,c=1,n=p
pos=i
विचिताः विचि pos=va,g=f,c=1,n=p,f=part
सर्वा सर्व pos=n,g=f,c=1,n=p
यास् यद् pos=n,g=f,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
परिकीर्तिताः परिकीर्तय् pos=va,g=f,c=1,n=p,f=part
विचिताः विचि pos=va,g=m,c=1,n=p,f=part
pos=i
महा महत् pos=a,comp=y
गुल्माः गुल्म pos=n,g=m,c=1,n=p
लता लता pos=n,comp=y
वितत वितन् pos=va,comp=y,f=part
संतताः संतन् pos=va,g=m,c=1,n=p,f=part