Original

विचिताः पर्वताः सर्वे वनानि नगराणि च ।निम्नगाः सागरान्ताश्च सर्वे जनपदास्तथा ॥ ११ ॥

Segmented

विचिताः पर्वताः सर्वे वनानि नगराणि च निम्नगाः सागर-अन्ताः च सर्वे जनपदास् तथा

Analysis

Word Lemma Parse
विचिताः विचि pos=va,g=m,c=1,n=p,f=part
पर्वताः पर्वत pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
वनानि वन pos=n,g=n,c=1,n=p
नगराणि नगर pos=n,g=n,c=1,n=p
pos=i
निम्नगाः निम्नगा pos=n,g=f,c=1,n=p
सागर सागर pos=n,comp=y
अन्ताः अन्त pos=n,g=f,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
जनपदास् जनपद pos=n,g=m,c=1,n=p
तथा तथा pos=i