Original

तं प्रस्रवणपृष्ठस्थं समासाद्याभिवाद्य च ।आसीनं सह रामेण सुग्रीवमिदमब्रुवन् ॥ १० ॥

Segmented

तम् प्रस्रवण-पृष्ठ-स्थम् समासाद्य अभिवाद्य च आसीनम् सह रामेण सुग्रीवम् इदम् अब्रुवन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रस्रवण प्रस्रवण pos=n,comp=y
पृष्ठ पृष्ठ pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
अभिवाद्य अभिवादय् pos=vi
pos=i
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
सह सह pos=i
रामेण राम pos=n,g=m,c=3,n=s
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan