Original

दर्शनार्थं तु वैदेह्याः सर्वतः कपियूथपाः ।व्यादिष्टाः कपिराजेन यथोक्तं जग्मुरञ्जसा ॥ १ ॥

Segmented

दर्शन-अर्थम् तु वैदेह्याः सर्वतः कपि-यूथपाः व्यादिष्टाः कपि-राजेन यथोक्तम् जग्मुः अञ्जसा

Analysis

Word Lemma Parse
दर्शन दर्शन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तु तु pos=i
वैदेह्याः वैदेही pos=n,g=f,c=6,n=s
सर्वतः सर्वतस् pos=i
कपि कपि pos=n,comp=y
यूथपाः यूथप pos=n,g=m,c=1,n=p
व्यादिष्टाः व्यादिश् pos=va,g=m,c=1,n=p,f=part
कपि कपि pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
यथोक्तम् यथोक्तम् pos=i
जग्मुः गम् pos=v,p=3,n=p,l=lit
अञ्जसा अञ्जसा pos=i