Original

आजगाम ततो वाली हत्वा तं दानवर्षभम् ।ततोऽहमददां राज्यं गौरवाद्भययन्त्रितः ॥ ९ ॥

Segmented

आजगाम ततो वाली हत्वा तम् दानव-ऋषभम् ततो ऽहम् अददाम् राज्यम् गौरवाद् भय-यन्त्रितः

Analysis

Word Lemma Parse
आजगाम आगम् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
वाली वालिन् pos=n,g=m,c=1,n=s
हत्वा हन् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
दानव दानव pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
अददाम् दा pos=v,p=1,n=s,l=lan
राज्यम् राज्य pos=n,g=n,c=2,n=s
गौरवाद् गौरव pos=n,g=n,c=5,n=s
भय भय pos=n,comp=y
यन्त्रितः यन्त्रय् pos=va,g=m,c=1,n=s,f=part