Original

ततोऽहमागां किष्किन्धां निराशस्तस्य जीविते ।राज्यं च सुमहत्प्राप्तं तारा च रुमया सह ।मित्रैश्च सहितस्तत्र वसामि विगतज्वरः ॥ ८ ॥

Segmented

ततो ऽहम् आगाम् किष्किन्धाम् निराशस् तस्य जीविते राज्यम् च सु महत् प्राप्तम् तारा च रुमया सह मित्रैः च सहितस् तत्र वसामि विगत-ज्वरः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
आगाम् आगा pos=v,p=1,n=s,l=lun
किष्किन्धाम् किष्किन्धा pos=n,g=f,c=2,n=s
निराशस् निराश pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
जीविते जीवित pos=n,g=n,c=7,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
pos=i
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
तारा तारा pos=n,g=f,c=1,n=s
pos=i
रुमया रुमा pos=n,g=f,c=3,n=s
सह सह pos=i
मित्रैः मित्र pos=n,g=n,c=3,n=p
pos=i
सहितस् सहित pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
वसामि वस् pos=v,p=1,n=s,l=lat
विगत विगम् pos=va,comp=y,f=part
ज्वरः ज्वर pos=n,g=m,c=1,n=s