Original

अथाहं कृतबुद्धिस्तु सुव्यक्तं निहतो गुरुः ।शिलापर्वतसंकाशा बिलद्वारि मया कृता ।अशक्नुवन्निष्क्रमितुं महिषो विनशेदिति ॥ ७ ॥

Segmented

अथ अहम् कृतबुद्धिस् तु सु व्यक्तम् निहतो गुरुः शिला पर्वत-संकाशा बिल-द्वारि मया कृता अशक्नुवन् निष्क्रमितुम् महिषो विनशेद् इति

Analysis

Word Lemma Parse
अथ अथ pos=i
अहम् मद् pos=n,g=,c=1,n=s
कृतबुद्धिस् कृतबुद्धि pos=a,g=m,c=1,n=s
तु तु pos=i
सु सु pos=i
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
गुरुः गुरु pos=n,g=m,c=1,n=s
शिला शिला pos=n,g=f,c=1,n=s
पर्वत पर्वत pos=n,comp=y
संकाशा संकाश pos=n,g=f,c=1,n=s
बिल बिल pos=n,comp=y
द्वारि द्वार् pos=n,g=f,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
अशक्नुवन् अशक्नुवत् pos=a,g=m,c=1,n=s
निष्क्रमितुम् निष्क्रम् pos=vi
महिषो महिष pos=n,g=m,c=1,n=s
विनशेद् विनश् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i