Original

ततः क्षतजवेगेन आपुपूरे तदा बिलम् ।तदहं विस्मितो दृष्ट्वा भ्रातृशोकविषार्दितः ॥ ६ ॥

Segmented

ततः क्षतज-वेगेन आपुपूरे तदा बिलम् तद् अहम् विस्मितो दृष्ट्वा भ्रातृ-शोक-विष-अर्दितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्षतज क्षतज pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
आपुपूरे आप्￞ pos=v,p=3,n=s,l=lit
तदा तदा pos=i
बिलम् बिल pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
विस्मितो विस्मि pos=va,g=m,c=1,n=s,f=part
दृष्ट्वा दृश् pos=vi
भ्रातृ भ्रातृ pos=n,comp=y
शोक शोक pos=n,comp=y
विष विष pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part