Original

ततोऽहं तत्र निक्षिप्तो गुहाद्वारिविनीतवत् ।न च निष्क्रमते वाली तदा संवत्सरे गते ॥ ५ ॥

Segmented

ततो ऽहम् तत्र निक्षिप्तो गुहाद् वारि-विनीत-वत् न च निष्क्रमते वाली तदा संवत्सरे गते

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
तत्र तत्र pos=i
निक्षिप्तो निक्षिप् pos=va,g=m,c=1,n=s,f=part
गुहाद् गुह pos=n,g=m,c=5,n=s
वारि वारि pos=n,comp=y
विनीत विनी pos=va,comp=y,f=part
वत् वत् pos=i
pos=i
pos=i
निष्क्रमते निष्क्रम् pos=v,p=3,n=s,l=lat
वाली वालिन् pos=n,g=m,c=1,n=s
तदा तदा pos=i
संवत्सरे संवत्सर pos=n,g=m,c=7,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part